ข้อความต้นฉบับในหน้า
[7] Veneration of the Triple Gem
Ratanattayappāñamagāthā
(Handa mayañ ratanttayappāñamagāthāyo ceva,
sāṁvegaparikkantapaṭṭhāṁca bhānāma se)
Buddho susuddho karuṇāmahānnaṁvo, Yoccantasuddhabbarāṇhālahatocano,
Lokassa pāpūpakilesaghātako, Vandāmi buddhaṁ ahamādarena tam.
Dhammo padīpo viva tassa satthuño, Yo maggapākāmatabhedabhinnako,
Lokuttaro yo ca tadattadīpano, Vandāmi dhammaṁ ahamādarena tam.
Saṅgo sukhettabhayatikkettassaṅṇīto, Yo diṭṭhasanto sugatānubodhako,
Lolappahino aciyo sumedhāso, Vandāmi saṅghaṁ ahamādarena tam.
Iccevamekantabhīpūjaneyyakaṁ, Vatthuttayāṁ vandayātabhisākhatam,
Puṇṇām mayā yaṁ mama sabbupaddavaṁ, Mā hontu ve tassa pābhāvasiddhiyā.
[8] Reflections on Detachment from Worldly Miseries
Sāṁvegaparikkantapaṭṭhā
Idha tathāgookeuppanno araham sammāsambuddho,
Dhammo ca desito, Niyāṇiko upasamiko parinibbāno sambodhagāmī
Sugatappavedito, Mayantam dhammaṁ sutvā evam jānaṁ,
Jātipi dukkha, jarāpi dukkha, maraṇampi dukkhaṁ,
Sokaparidevadukkhaḍomanassupāyāśapi dukkha,
Appiyehi sampayogo dukkhō, Piyehi vippayogo dukkhō,
Yampicchāṁ na labhati tampi dukkhaṁ,
Sankhittanā pañcupādānakkhandhā dukkhaṁ, Seyyathidaṁ,
Rūpūpādānakkhandhō, Vedanūpādānakkhandhō, Saññūpādānakkhandhō,
Sankhārūpādānakkhandhō, Viññāṇūpādānakkhandhō.
Yesam pariññāya, Dharamāno so bhagavā, Evam bahulaṁ sāvaake vineti,
Evam bhāgā ca panassa bhagavato, sāvakese anusāsāṁ, Bahula pavatti,
Rūpaṁ aniccam, Vedanā aniccā, Saññā aniccā, Sankhārā aniccā,
Viññāṇam aniccāmi.