Supreme Praise to the Buddha, Dhamma, and Sangha 课诵本 หน้า 20
หน้าที่ 20 / 70

สรุปเนื้อหา

本内容提供了对佛陀、教义和僧团的崇高赞美。对佛陀的称颂强调了他作为觉者的智慧与领导力,对教义的赞赏突出了其自我证悟的价值,而对僧团的赞美则彰显了修行者共同体的重要性。这些赞美的诵读有助于信众更深刻地理解和体验三宝的庄严与智慧。

หัวข้อประเด็น

-佛陀的赞美
-教义的重要性
-僧团的角色
-修行与信仰
-三宝的崇敬

ข้อความต้นฉบับในหน้า

早課 (巴利羅馬拼音) [4] The Supreme Praise to the Lord Buddha Buddha bhhthuti (Handa mayāṁ buddhābhihutim karoma se) Yo so tathāgato arahām sammāsambuddho, Vijjācaraṇasampanno sugato lokavidū, Anuttaro purisadamma sārathi satthā devamanussānām buddho bhagavā, Yo imaṁ lokaṁ sadevakaṁ samaṛakāṁ sabrahmakāṁ, Sasamaṇabrahmaṇiṁpajāṁ sadevanussam sayam, Abhiṇña sacchikatvā pavedesi. Yo dhammaṁ desesi ādikalyāṇam majjekalyāṇam pariyosanakalyāṇam, Sāttham sabayāñjanam kevalaparipūṇṇam parisuddham brahmacariyam pakāse si. Tamahaṁ bhagavantam abhi pūjāyāmi, Tamahaṁ bhagavantam sirasā namāmi. — bow — [5] Supreme Praise to the Dhamma Dhamma bhhthuti (Handa mayāṁ dhamma bhhithutim karoma se) Yo so svākkhāto bhagavatā dhammo, Sanditthiko akāliko ehipasiko, Opanayiko paccattam veditabbo vinñuhi, Tamahaṁ dhammaṁ abhi pūjāyāmi, Tamahaṁ dhammaṁ sirasā namāmi. — bow — [6] Supreme Praise to the Saṅgha Sanghabhithuti (Handa mayāṁ saṅghābhithutim karoma se) Yo so supātipanno bhagavato sāvakāsangho, Juāpatianno bhagavato sāvakāsangho, Nāyapātipanno bhagavato sāvakāsangho, Sāmicipaṭipanno bhagavato sāvakāsangho, Yadidaṁ cattāri purisayuganī aṭṭha purisapuggalā, Esa bhagavato sāvakāsangho, āhunevyo pāhunevyo dakkhineyo añjalikaranīyo, Anuttaraṁ Pūṇakkhetthaṁ lokassa, Tamahaṁ saṅghaṁ abhi pūjāyāmi, Tamahaṁ saṅghaṁ sirasā namāmi. — bow —
แสดงความคิดเห็นเป็นคนแรก
Login เพื่อแสดงความคิดเห็น

หน้าหนังสือทั้งหมด

หนังสือที่เกี่ยวข้อง

Load More