媚誦 (巴利羅馬拼音)
Verses for Recollection after using (the requisites)
Attitappaccavekkhaṇapaṭha
(Handa mayāṁ atitappaccavekkhaṇapaṭhaṁ bhāṇama se)
Ajja mayā apaccavekkhitvā yaṁ civaram paribhuṭṭam,
Taṁ yāvad eva sītassa paṭighātāya, Unhassa paṭighātāya,
Daṁsamakasavātāṭapasirimsapasamphassaṇām paṭighātāya,
Yāvad eva hirokopinapatitchādanattham.
Ajja mayā apaccavekkhitvā yo pindapāto paribhuṭṭo,
So neva davāya na madāya na maṇḍanāya na vibhūsanāya,
Yāvad eva imassa kāyassa ṭhitiyā yapanāya vihimsuparatiyā
Brahmacariyānunggahāya, Iti Puraṅaṅca vedanāṁ paṭihaṅkhāmi navaṁca
vedanāṁ na, Uppādessāmi,
Yātrā ca me bhavissati anvajjatā ca phāsuvihāro cāti.
Ajja mayā apaccavekkhitvā yaṁ senāsanaṁ paribhuṭṭam,
Taṁ yāvad eva sītassa paṭighātāya, Unhassa paṭighātāya,
Daṁsamakasavātāṭapasirimsapasamphassaṇām paṭighātāya,
Yāvad eva uparissayavinodanaṁ paṭisallānārāmattham.
Ajja mayā apaccavekkhitvā yo gīḷanapaccayabesajjaparik
Khāro paribhuṭṭo, So Yāvad eva uppannānam veyyābādhiṅ-
aṁ vedanāṁ Paṭighātāya, Abhyapajjhaparamatāya ti.
**Homage to the Triple Gem**
**Ratanattayanamakārapaṭho**
Arahaṁ sammasambuddho bhagavā, Buddhāṁ bhagavantam abhivādemi.
—bow and chant softly—
Buddho me nātho, The Buddha is my refuge.
Svākkhāto Bhagavatā Dhaṁmo, Dhammāṁ namasami.
—bow and chant softly—
Dhammo me nātho, The Dhamma is my refuge.
Supaṭipanno bhagavato sāvakasoṅgo, Saṅghaṁ nāmāmi.
—bow and chant softly—
Saṅgo me nātho, The Sangha is my refuge.