媚誦與三寶的崇拜 课诵本 หน้า 40
หน้าที่ 40 / 70

สรุปเนื้อหา

詩文表達對所需物品的反省,強調身心的和諧以及對佛陀、法、僧的敬仰。透過反省,修行者得以保持清淨心境,從而蓄積善業。誦詞描述了對物質需求及其對靜心的影響,並強調三寶作為信仰的基石,提供靈性的寄託。這使信徒在生活中能夠找到指引及安慰,並在修行中持續向上。

หัวข้อประเด็น

-物質需求的反省
-三寶的崇拜
-心靈的靜謐
-信仰的重要性
-佛教的核心價值

ข้อความต้นฉบับในหน้า

媚誦 (巴利羅馬拼音) Verses for Recollection after using (the requisites) Attitappaccavekkhaṇapaṭha (Handa mayāṁ atitappaccavekkhaṇapaṭhaṁ bhāṇama se) Ajja mayā apaccavekkhitvā yaṁ civaram paribhuṭṭam, Taṁ yāvad eva sītassa paṭighātāya, Unhassa paṭighātāya, Daṁsamakasavātāṭapasirimsapasamphassaṇām paṭighātāya, Yāvad eva hirokopinapatitchādanattham. Ajja mayā apaccavekkhitvā yo pindapāto paribhuṭṭo, So neva davāya na madāya na maṇḍanāya na vibhūsanāya, Yāvad eva imassa kāyassa ṭhitiyā yapanāya vihimsuparatiyā Brahmacariyānunggahāya, Iti Puraṅaṅca vedanāṁ paṭihaṅkhāmi navaṁca vedanāṁ na, Uppādessāmi, Yātrā ca me bhavissati anvajjatā ca phāsuvihāro cāti. Ajja mayā apaccavekkhitvā yaṁ senāsanaṁ paribhuṭṭam, Taṁ yāvad eva sītassa paṭighātāya, Unhassa paṭighātāya, Daṁsamakasavātāṭapasirimsapasamphassaṇām paṭighātāya, Yāvad eva uparissayavinodanaṁ paṭisallānārāmattham. Ajja mayā apaccavekkhitvā yo gīḷanapaccayabesajjaparik Khāro paribhuṭṭo, So Yāvad eva uppannānam veyyābādhiṅ- aṁ vedanāṁ Paṭighātāya, Abhya‌pajjhaparamatāya ti. **Homage to the Triple Gem** **Ratanattayanamakārapaṭho** Arahaṁ samma‌sambuddho bhagavā, Buddhāṁ bhagavantam abhivādemi. —bow and chant softly— Buddho me nātho, The Buddha is my refuge. Svākkhāto Bhagavatā Dhaṁmo, Dhammāṁ namasami. —bow and chant softly— Dhammo me nātho, The Dhamma is my refuge. Supaṭipanno bhagavato sāvakasoṅgo, Saṅghaṁ nāmāmi. —bow and chant softly— Saṅgo me nātho, The Sangha is my refuge.
แสดงความคิดเห็นเป็นคนแรก
Login เพื่อแสดงความคิดเห็น

หน้าหนังสือทั้งหมด

หนังสือที่เกี่ยวข้อง

Load More