Supreme Chanting to the Lord Buddha 课诵本 หน้า 36
หน้าที่ 36 / 70

สรุปเนื้อหา

This text contains various chants dedicated to the Buddha, highlighting his qualities such as enlightenment, wisdom, and compassion. It emphasizes the importance of recollecting the Dhamma, which is considered timeless and relevant for those seeking understanding. The chants serve as a means to invoke reverence and spiritual connection with the teachings of the Buddha. Through these verses, practitioners express their devotion and commitment to the path of enlightenment.

หัวข้อประเด็น

- Chanting and devotion
- Qualities of the Buddha
- Importance of Dhamma
- Buddhist practices

ข้อความต้นฉบับในหน้า

Tam kho pana bhagavantam evam kalyāṇa kittisaddo abhugato, Itipi so bhagavā arahām sammaśambuddho, Vijjācaraṇasampanno sugato lokavidū, Anuttaro purisadammaśāṭhi satthā, Devamanussānam buddho bhagavā ti. [5] Supreme Chating to the Lord Buddha Buddhābhigīti (Handa mayam bhuddhābhigītiṁ karoma ṡe) Buddhavāraṁtavaratādiguṇābhiyutto, Suddhābhinākaruṇāhi samāgatatto, Bodhesi yo sujanataṁ kamalaṁ va sūro, Vandāmahaṁ tamaraṇaṁ sirasa jinendaṁ. Buddho yo sabbañāṇin, Paṭhamānussattīṭṭhānam, Buddhassāhamī daso (WOMEN: dāsi) va, Buddho me sāmikissaro, Buddho dukkhassa ghāta ca, Buddhassāham niyādemi, Sarairaṁjivitācidam, Vandantohaṁ (Vandantīhaṁ) carissāmi, Nattī me saraṇaṁ āñaṁ, Etena saccavajjena, Buddhāṁ me saraṇaṁ varam, E: Vaḍḍheyyaṁ satthu sāśane. —bow and chanting softly— Kāyena vāca ya va cetasā vā, Buddhe kukammaṁ paṭakam māyā yaṁ, Buddho paṭiggaṇhatu acchayantaṁ, Kālante samvarituṁ va buddhe. [6] A Recollection of the Dhamma Dhammañussati (Handa mayam Dhammañussatinayāṁ karoma se) Svākkhāto bhagavā Dhammo, Sandīṭhiko akāliko ehpassiko, Opanayiko paccattaṁ veditabbo viññūti.
แสดงความคิดเห็นเป็นคนแรก
Login เพื่อแสดงความคิดเห็น

หน้าหนังสือทั้งหมด

หนังสือที่เกี่ยวข้อง

Load More