The Nature of Anatta and Transference of Merit 课诵本 หน้า 22
หน้าที่ 22 / 70

สรุปเนื้อหา

เนื้อหาเกี่ยวกับอรูปแบบของอัตตาในพุทธศาสนา รวมถึงแนวทางการโอนอานิสงส์ให้กับสรรพสิ่ง ในคำสอนของพระพุทธเจ้า พูดถึงธรรมะ การระลึกถึงความทุกข์ และความเชื่อมโยงกับการปฏิบัติธรรม เพื่อความสุขของสรรพชีวิตและการนำทางสู่การบรรลุธรรม.

หัวข้อประเด็น

-Concept of Anatta
-Transference of Merit
-Buddhist Teachings
-Suffering and Liberation
-Spiritual Practices

ข้อความต้นฉบับในหน้า

Rūпаṃ анаттa, Vedана анаттa, Саньñа анаттa, Саṅkhấyṃ анаттa, Viññāṇam анаттa, Sabbe sankhāra anicca, Sabbe dhammaṃ анаттa. Te (WOMEN: Tä ) mayam, Otiññāma jātīya जारामаранена, Sokehi paradevi dukkehī domanassehi upāyāsi, Dukkhotiñña dukkhaparetā, Appevaṇāmiassā kevalassa dukkhakhåndhassa antakiriya pāṇṇa yethati (OTHERS): Ciraparinbbutampi tam bhagavantam saraṇaṃ gato (WOMEN: tä ), Dhammaṃ ca saṅghaṃ ca, Tassa bhagavato sāsanaṃ yathāsati yathābalaṃ manasi karamama, Anupatipajjāma, Sā sā no paṭipatti, Imassa kevalassa dukkhakhåndhassa antakiriyaaya sāmmattatu. (MONKS & NOVICES): Ciraparinbbutam pi tamo bhagavantam uddarantaṃ sammāsambuddham, Saddhā āgārasaṃ anagāriyāṃ pabbañjā. Tasmim bhagavati brahmacariyam carāma, Bhikkhunāṃ sikkhāśājivasāpaññāna. Tam no brahmacariyam, Imassa kevalassa dukkhakhåndhassa antakiriyaaya sāmmattatu. [9] Transference of Merit Pattīdanāgāthā (Handa mayam pattīdanāgāthāyo bhaṇāma se) Yā devatā santi vihāravassī, Thūpe ghare bodhigare tahim tahim, Tä dhammaṇānena bhavantu pējitā, Sotthim karonteda vihāramandle, Therā ca majjhā navakā ca bhikkhavo, Sārāmikā danapati upāsaka, Gāmā ca desā nigamā ca issarā, Sappāṇabhūtā sukhitā bhavantu te, Jalābujā ye pi ca andāsambhāvā, Samesadājatā athovapātikā, Niyyānikam dhammavaraṃ paṭicca te, Sabbe pi dhukkhasa karontu sankhāyam, Thātu cirāṃ satam dhammo, Dhammaddhāra ca puggala, Sāṅgho hotu samaggo va, Atthāya ca hitāya ca, Amhe rakkhatu saddhammo, Sabbe pi dhammacāriṇo, Vuddhiṃ sampāpuṇeyyaṃ, Dhamme ariyappavedite.
แสดงความคิดเห็นเป็นคนแรก
Login เพื่อแสดงความคิดเห็น

หน้าหนังสือทั้งหมด

หนังสือที่เกี่ยวข้อง

Load More