Supreme Chanting to the Dhamma and Recollection of the Saṅgha 课诵本 หน้า 37
หน้าที่ 37 / 70

สรุปเนื้อหา

This text discusses the significance of chanting to the Dhamma and the virtues of the Saṅgha. It highlights the importance of Dhamma as a refuge and its role in overcoming suffering. The chanting emphasizes the noble qualities of the Buddha's disciples. The Saṅgha is described as venerable and worthy of offerings, enhancing one's spiritual development. Engaging in these practices fosters mindfulness and devotion, leading to a deeper understanding of the teachings. For more resources, visit dmc.tv.

หัวข้อประเด็น

- Supreme Chanting
- Recollection of the Saṅgha
- Buddhist Practices
- Importance of Dhamma
- Community in Buddhism
- Mindfulness and Meditation

ข้อความต้นฉบับในหน้า

[7] Supreme Chanting to the Dhamma Dhammābhītī (Handa mayam dhammābhītīṁ karoma se) Svākkhātāṭadiguñayogavāseṇa seyyo, Yo maggapākaparayattivimokkhabhedo, Dhammo kulokapatanaṁ tadādhṛidharī, Vandāmahaṁ tamaharaṁ varadhammametaṁ, Dhammo yo sabba pañiṇaṁ, Saraṇam khemauttamam, Dutiyaṁsattīṭṭhānam Vandāmi tamam sirenam, Dhammasāhamsi dāso (dāsi) va, Dhammo me sāmikissaro, Dhammo dukkhassa ghāta ca, Vidhātā ca hitassa me. Dhammasāham nimyādemi, Sarārajīvitāṁcдам. Vandantohaṁ (Vandantihaṁ) carissāmi, Dhammasseva sudhammam Natthi me saraṇaṁ aññaṁ, Dhammo me saraṇaṁ varaṁ, Etena sacca vajjena, Vatadheyyaṁ satthu saṁsane, Dhamme pūṇṇaṁ pasuṭam idha, —bow, chanting softly— Kāyena vācaṁ va cetasā vā, Dhamme kukammaṁ pakataṁ māyā yam, Dhammo paṭiggāhatu accayantam, Kālantare saṁvarituṁ va dhamme. [8] A Recollection of the Saṅgha Saṅghānussati (Handa mayam saṅghānussatinayāṁ karoma se) Supatipanno bhagavato sāvakasaṅgho, Ujupatipanno bhagavato sāvakasaṅgho, Ñāyapatipanno bhagavato sāvakasaṅgho, Saṁiñcipatipanno bhagavato sāvakasaṅgho, Yadidaṁ cattāri purisayugaṇi attha purisapuggalā, Esa bhagavato sāvakasaṅgha, Āhunyevyo pāhunevyo dakkhiṇeyyo añjalikaraṇīyo, Anuttaraṁ pūṇakkhettaṁ lokassa ti.
แสดงความคิดเห็นเป็นคนแรก
Login เพื่อแสดงความคิดเห็น

หน้าหนังสือทั้งหมด

หนังสือที่เกี่ยวข้อง

Load More